Declension table of ?vivāsita

Deva

MasculineSingularDualPlural
Nominativevivāsitaḥ vivāsitau vivāsitāḥ
Vocativevivāsita vivāsitau vivāsitāḥ
Accusativevivāsitam vivāsitau vivāsitān
Instrumentalvivāsitena vivāsitābhyām vivāsitaiḥ vivāsitebhiḥ
Dativevivāsitāya vivāsitābhyām vivāsitebhyaḥ
Ablativevivāsitāt vivāsitābhyām vivāsitebhyaḥ
Genitivevivāsitasya vivāsitayoḥ vivāsitānām
Locativevivāsite vivāsitayoḥ vivāsiteṣu

Compound vivāsita -

Adverb -vivāsitam -vivāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria