Declension table of ?vivāsanavatā

Deva

FeminineSingularDualPlural
Nominativevivāsanavatā vivāsanavate vivāsanavatāḥ
Vocativevivāsanavate vivāsanavate vivāsanavatāḥ
Accusativevivāsanavatām vivāsanavate vivāsanavatāḥ
Instrumentalvivāsanavatayā vivāsanavatābhyām vivāsanavatābhiḥ
Dativevivāsanavatāyai vivāsanavatābhyām vivāsanavatābhyaḥ
Ablativevivāsanavatāyāḥ vivāsanavatābhyām vivāsanavatābhyaḥ
Genitivevivāsanavatāyāḥ vivāsanavatayoḥ vivāsanavatānām
Locativevivāsanavatāyām vivāsanavatayoḥ vivāsanavatāsu

Adverb -vivāsanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria