Declension table of ?vivāsanavat

Deva

MasculineSingularDualPlural
Nominativevivāsanavān vivāsanavantau vivāsanavantaḥ
Vocativevivāsanavan vivāsanavantau vivāsanavantaḥ
Accusativevivāsanavantam vivāsanavantau vivāsanavataḥ
Instrumentalvivāsanavatā vivāsanavadbhyām vivāsanavadbhiḥ
Dativevivāsanavate vivāsanavadbhyām vivāsanavadbhyaḥ
Ablativevivāsanavataḥ vivāsanavadbhyām vivāsanavadbhyaḥ
Genitivevivāsanavataḥ vivāsanavatoḥ vivāsanavatām
Locativevivāsanavati vivāsanavatoḥ vivāsanavatsu

Compound vivāsanavat -

Adverb -vivāsanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria