Declension table of ?vivāsana

Deva

NeuterSingularDualPlural
Nominativevivāsanam vivāsane vivāsanāni
Vocativevivāsana vivāsane vivāsanāni
Accusativevivāsanam vivāsane vivāsanāni
Instrumentalvivāsanena vivāsanābhyām vivāsanaiḥ
Dativevivāsanāya vivāsanābhyām vivāsanebhyaḥ
Ablativevivāsanāt vivāsanābhyām vivāsanebhyaḥ
Genitivevivāsanasya vivāsanayoḥ vivāsanānām
Locativevivāsane vivāsanayoḥ vivāsaneṣu

Compound vivāsana -

Adverb -vivāsanam -vivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria