Declension table of ?vivāsana

Deva

MasculineSingularDualPlural
Nominativevivāsanaḥ vivāsanau vivāsanāḥ
Vocativevivāsana vivāsanau vivāsanāḥ
Accusativevivāsanam vivāsanau vivāsanān
Instrumentalvivāsanena vivāsanābhyām vivāsanaiḥ vivāsanebhiḥ
Dativevivāsanāya vivāsanābhyām vivāsanebhyaḥ
Ablativevivāsanāt vivāsanābhyām vivāsanebhyaḥ
Genitivevivāsanasya vivāsanayoḥ vivāsanānām
Locativevivāsane vivāsanayoḥ vivāsaneṣu

Compound vivāsana -

Adverb -vivāsanam -vivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria