Declension table of ?vivāriṇī

Deva

FeminineSingularDualPlural
Nominativevivāriṇī vivāriṇyau vivāriṇyaḥ
Vocativevivāriṇi vivāriṇyau vivāriṇyaḥ
Accusativevivāriṇīm vivāriṇyau vivāriṇīḥ
Instrumentalvivāriṇyā vivāriṇībhyām vivāriṇībhiḥ
Dativevivāriṇyai vivāriṇībhyām vivāriṇībhyaḥ
Ablativevivāriṇyāḥ vivāriṇībhyām vivāriṇībhyaḥ
Genitivevivāriṇyāḥ vivāriṇyoḥ vivāriṇīnām
Locativevivāriṇyām vivāriṇyoḥ vivāriṇīṣu

Compound vivāriṇi - vivāriṇī -

Adverb -vivāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria