Declension table of ?vivārayiṣu

Deva

NeuterSingularDualPlural
Nominativevivārayiṣu vivārayiṣuṇī vivārayiṣūṇi
Vocativevivārayiṣu vivārayiṣuṇī vivārayiṣūṇi
Accusativevivārayiṣu vivārayiṣuṇī vivārayiṣūṇi
Instrumentalvivārayiṣuṇā vivārayiṣubhyām vivārayiṣubhiḥ
Dativevivārayiṣuṇe vivārayiṣubhyām vivārayiṣubhyaḥ
Ablativevivārayiṣuṇaḥ vivārayiṣubhyām vivārayiṣubhyaḥ
Genitivevivārayiṣuṇaḥ vivārayiṣuṇoḥ vivārayiṣūṇām
Locativevivārayiṣuṇi vivārayiṣuṇoḥ vivārayiṣuṣu

Compound vivārayiṣu -

Adverb -vivārayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria