Declension table of ?vivālayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativevivālayiṣu_ā vivālayiṣu_e vivālayiṣu_āḥ
Vocativevivālayiṣu_e vivālayiṣu_e vivālayiṣu_āḥ
Accusativevivālayiṣu_ām vivālayiṣu_e vivālayiṣu_āḥ
Instrumentalvivālayiṣu_ayā vivālayiṣu_ābhyām vivālayiṣu_ābhiḥ
Dativevivālayiṣu_āyai vivālayiṣu_ābhyām vivālayiṣu_ābhyaḥ
Ablativevivālayiṣu_āyāḥ vivālayiṣu_ābhyām vivālayiṣu_ābhyaḥ
Genitivevivālayiṣu_āyāḥ vivālayiṣu_ayoḥ vivālayiṣu_ānām
Locativevivālayiṣu_āyām vivālayiṣu_ayoḥ vivālayiṣu_āsu

Adverb -vivālayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria