Declension table of ?vivālayiṣu

Deva

NeuterSingularDualPlural
Nominativevivālayiṣu vivālayiṣuṇī vivālayiṣūṇi
Vocativevivālayiṣu vivālayiṣuṇī vivālayiṣūṇi
Accusativevivālayiṣu vivālayiṣuṇī vivālayiṣūṇi
Instrumentalvivālayiṣuṇā vivālayiṣubhyām vivālayiṣubhiḥ
Dativevivālayiṣuṇe vivālayiṣubhyām vivālayiṣubhyaḥ
Ablativevivālayiṣuṇaḥ vivālayiṣubhyām vivālayiṣubhyaḥ
Genitivevivālayiṣuṇaḥ vivālayiṣuṇoḥ vivālayiṣūṇām
Locativevivālayiṣuṇi vivālayiṣuṇoḥ vivālayiṣuṣu

Compound vivālayiṣu -

Adverb -vivālayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria