Declension table of ?vivāhya

Deva

NeuterSingularDualPlural
Nominativevivāhyam vivāhye vivāhyāni
Vocativevivāhya vivāhye vivāhyāni
Accusativevivāhyam vivāhye vivāhyāni
Instrumentalvivāhyena vivāhyābhyām vivāhyaiḥ
Dativevivāhyāya vivāhyābhyām vivāhyebhyaḥ
Ablativevivāhyāt vivāhyābhyām vivāhyebhyaḥ
Genitivevivāhyasya vivāhyayoḥ vivāhyānām
Locativevivāhye vivāhyayoḥ vivāhyeṣu

Compound vivāhya -

Adverb -vivāhyam -vivāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria