Declension table of ?vivāhitā

Deva

FeminineSingularDualPlural
Nominativevivāhitā vivāhite vivāhitāḥ
Vocativevivāhite vivāhite vivāhitāḥ
Accusativevivāhitām vivāhite vivāhitāḥ
Instrumentalvivāhitayā vivāhitābhyām vivāhitābhiḥ
Dativevivāhitāyai vivāhitābhyām vivāhitābhyaḥ
Ablativevivāhitāyāḥ vivāhitābhyām vivāhitābhyaḥ
Genitivevivāhitāyāḥ vivāhitayoḥ vivāhitānām
Locativevivāhitāyām vivāhitayoḥ vivāhitāsu

Adverb -vivāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria