Declension table of ?vivāhecchu_ā

Deva

FeminineSingularDualPlural
Nominativevivāhecchu_ā vivāhecchu_e vivāhecchu_āḥ
Vocativevivāhecchu_e vivāhecchu_e vivāhecchu_āḥ
Accusativevivāhecchu_ām vivāhecchu_e vivāhecchu_āḥ
Instrumentalvivāhecchu_ayā vivāhecchu_ābhyām vivāhecchu_ābhiḥ
Dativevivāhecchu_āyai vivāhecchu_ābhyām vivāhecchu_ābhyaḥ
Ablativevivāhecchu_āyāḥ vivāhecchu_ābhyām vivāhecchu_ābhyaḥ
Genitivevivāhecchu_āyāḥ vivāhecchu_ayoḥ vivāhecchu_ānām
Locativevivāhecchu_āyām vivāhecchu_ayoḥ vivāhecchu_āsu

Adverb -vivāhecchu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria