Declension table of ?vivāhayitavyā

Deva

FeminineSingularDualPlural
Nominativevivāhayitavyā vivāhayitavye vivāhayitavyāḥ
Vocativevivāhayitavye vivāhayitavye vivāhayitavyāḥ
Accusativevivāhayitavyām vivāhayitavye vivāhayitavyāḥ
Instrumentalvivāhayitavyayā vivāhayitavyābhyām vivāhayitavyābhiḥ
Dativevivāhayitavyāyai vivāhayitavyābhyām vivāhayitavyābhyaḥ
Ablativevivāhayitavyāyāḥ vivāhayitavyābhyām vivāhayitavyābhyaḥ
Genitivevivāhayitavyāyāḥ vivāhayitavyayoḥ vivāhayitavyānām
Locativevivāhayitavyāyām vivāhayitavyayoḥ vivāhayitavyāsu

Adverb -vivāhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria