Declension table of ?vivāhayitavya

Deva

NeuterSingularDualPlural
Nominativevivāhayitavyam vivāhayitavye vivāhayitavyāni
Vocativevivāhayitavya vivāhayitavye vivāhayitavyāni
Accusativevivāhayitavyam vivāhayitavye vivāhayitavyāni
Instrumentalvivāhayitavyena vivāhayitavyābhyām vivāhayitavyaiḥ
Dativevivāhayitavyāya vivāhayitavyābhyām vivāhayitavyebhyaḥ
Ablativevivāhayitavyāt vivāhayitavyābhyām vivāhayitavyebhyaḥ
Genitivevivāhayitavyasya vivāhayitavyayoḥ vivāhayitavyānām
Locativevivāhayitavye vivāhayitavyayoḥ vivāhayitavyeṣu

Compound vivāhayitavya -

Adverb -vivāhayitavyam -vivāhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria