Declension table of ?vivāhayitavya

Deva

MasculineSingularDualPlural
Nominativevivāhayitavyaḥ vivāhayitavyau vivāhayitavyāḥ
Vocativevivāhayitavya vivāhayitavyau vivāhayitavyāḥ
Accusativevivāhayitavyam vivāhayitavyau vivāhayitavyān
Instrumentalvivāhayitavyena vivāhayitavyābhyām vivāhayitavyaiḥ vivāhayitavyebhiḥ
Dativevivāhayitavyāya vivāhayitavyābhyām vivāhayitavyebhyaḥ
Ablativevivāhayitavyāt vivāhayitavyābhyām vivāhayitavyebhyaḥ
Genitivevivāhayitavyasya vivāhayitavyayoḥ vivāhayitavyānām
Locativevivāhayitavye vivāhayitavyayoḥ vivāhayitavyeṣu

Compound vivāhayitavya -

Adverb -vivāhayitavyam -vivāhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria