Declension table of ?vivāhayajña

Deva

MasculineSingularDualPlural
Nominativevivāhayajñaḥ vivāhayajñau vivāhayajñāḥ
Vocativevivāhayajña vivāhayajñau vivāhayajñāḥ
Accusativevivāhayajñam vivāhayajñau vivāhayajñān
Instrumentalvivāhayajñena vivāhayajñābhyām vivāhayajñaiḥ vivāhayajñebhiḥ
Dativevivāhayajñāya vivāhayajñābhyām vivāhayajñebhyaḥ
Ablativevivāhayajñāt vivāhayajñābhyām vivāhayajñebhyaḥ
Genitivevivāhayajñasya vivāhayajñayoḥ vivāhayajñānām
Locativevivāhayajñe vivāhayajñayoḥ vivāhayajñeṣu

Compound vivāhayajña -

Adverb -vivāhayajñam -vivāhayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria