Declension table of ?vivāhaveṣa

Deva

MasculineSingularDualPlural
Nominativevivāhaveṣaḥ vivāhaveṣau vivāhaveṣāḥ
Vocativevivāhaveṣa vivāhaveṣau vivāhaveṣāḥ
Accusativevivāhaveṣam vivāhaveṣau vivāhaveṣān
Instrumentalvivāhaveṣeṇa vivāhaveṣābhyām vivāhaveṣaiḥ vivāhaveṣebhiḥ
Dativevivāhaveṣāya vivāhaveṣābhyām vivāhaveṣebhyaḥ
Ablativevivāhaveṣāt vivāhaveṣābhyām vivāhaveṣebhyaḥ
Genitivevivāhaveṣasya vivāhaveṣayoḥ vivāhaveṣāṇām
Locativevivāhaveṣe vivāhaveṣayoḥ vivāhaveṣeṣu

Compound vivāhaveṣa -

Adverb -vivāhaveṣam -vivāhaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria