Declension table of ?vivāhavṛndāvana

Deva

NeuterSingularDualPlural
Nominativevivāhavṛndāvanam vivāhavṛndāvane vivāhavṛndāvanāni
Vocativevivāhavṛndāvana vivāhavṛndāvane vivāhavṛndāvanāni
Accusativevivāhavṛndāvanam vivāhavṛndāvane vivāhavṛndāvanāni
Instrumentalvivāhavṛndāvanena vivāhavṛndāvanābhyām vivāhavṛndāvanaiḥ
Dativevivāhavṛndāvanāya vivāhavṛndāvanābhyām vivāhavṛndāvanebhyaḥ
Ablativevivāhavṛndāvanāt vivāhavṛndāvanābhyām vivāhavṛndāvanebhyaḥ
Genitivevivāhavṛndāvanasya vivāhavṛndāvanayoḥ vivāhavṛndāvanānām
Locativevivāhavṛndāvane vivāhavṛndāvanayoḥ vivāhavṛndāvaneṣu

Compound vivāhavṛndāvana -

Adverb -vivāhavṛndāvanam -vivāhavṛndāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria