Declension table of ?vivāhatattva

Deva

NeuterSingularDualPlural
Nominativevivāhatattvam vivāhatattve vivāhatattvāni
Vocativevivāhatattva vivāhatattve vivāhatattvāni
Accusativevivāhatattvam vivāhatattve vivāhatattvāni
Instrumentalvivāhatattvena vivāhatattvābhyām vivāhatattvaiḥ
Dativevivāhatattvāya vivāhatattvābhyām vivāhatattvebhyaḥ
Ablativevivāhatattvāt vivāhatattvābhyām vivāhatattvebhyaḥ
Genitivevivāhatattvasya vivāhatattvayoḥ vivāhatattvānām
Locativevivāhatattve vivāhatattvayoḥ vivāhatattveṣu

Compound vivāhatattva -

Adverb -vivāhatattvam -vivāhatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria