Declension table of ?vivāhasthāna

Deva

NeuterSingularDualPlural
Nominativevivāhasthānam vivāhasthāne vivāhasthānāni
Vocativevivāhasthāna vivāhasthāne vivāhasthānāni
Accusativevivāhasthānam vivāhasthāne vivāhasthānāni
Instrumentalvivāhasthānena vivāhasthānābhyām vivāhasthānaiḥ
Dativevivāhasthānāya vivāhasthānābhyām vivāhasthānebhyaḥ
Ablativevivāhasthānāt vivāhasthānābhyām vivāhasthānebhyaḥ
Genitivevivāhasthānasya vivāhasthānayoḥ vivāhasthānānām
Locativevivāhasthāne vivāhasthānayoḥ vivāhasthāneṣu

Compound vivāhasthāna -

Adverb -vivāhasthānam -vivāhasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria