Declension table of ?vivāhasaukhya

Deva

NeuterSingularDualPlural
Nominativevivāhasaukhyam vivāhasaukhye vivāhasaukhyāni
Vocativevivāhasaukhya vivāhasaukhye vivāhasaukhyāni
Accusativevivāhasaukhyam vivāhasaukhye vivāhasaukhyāni
Instrumentalvivāhasaukhyena vivāhasaukhyābhyām vivāhasaukhyaiḥ
Dativevivāhasaukhyāya vivāhasaukhyābhyām vivāhasaukhyebhyaḥ
Ablativevivāhasaukhyāt vivāhasaukhyābhyām vivāhasaukhyebhyaḥ
Genitivevivāhasaukhyasya vivāhasaukhyayoḥ vivāhasaukhyānām
Locativevivāhasaukhye vivāhasaukhyayoḥ vivāhasaukhyeṣu

Compound vivāhasaukhya -

Adverb -vivāhasaukhyam -vivāhasaukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria