Declension table of ?vivāhaprakaraṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativevivāhaprakaraṇaṭīkā vivāhaprakaraṇaṭīke vivāhaprakaraṇaṭīkāḥ
Vocativevivāhaprakaraṇaṭīke vivāhaprakaraṇaṭīke vivāhaprakaraṇaṭīkāḥ
Accusativevivāhaprakaraṇaṭīkām vivāhaprakaraṇaṭīke vivāhaprakaraṇaṭīkāḥ
Instrumentalvivāhaprakaraṇaṭīkayā vivāhaprakaraṇaṭīkābhyām vivāhaprakaraṇaṭīkābhiḥ
Dativevivāhaprakaraṇaṭīkāyai vivāhaprakaraṇaṭīkābhyām vivāhaprakaraṇaṭīkābhyaḥ
Ablativevivāhaprakaraṇaṭīkāyāḥ vivāhaprakaraṇaṭīkābhyām vivāhaprakaraṇaṭīkābhyaḥ
Genitivevivāhaprakaraṇaṭīkāyāḥ vivāhaprakaraṇaṭīkayoḥ vivāhaprakaraṇaṭīkānām
Locativevivāhaprakaraṇaṭīkāyām vivāhaprakaraṇaṭīkayoḥ vivāhaprakaraṇaṭīkāsu

Adverb -vivāhaprakaraṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria