Declension table of ?vivāhaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativevivāhaprakaraṇam vivāhaprakaraṇe vivāhaprakaraṇāni
Vocativevivāhaprakaraṇa vivāhaprakaraṇe vivāhaprakaraṇāni
Accusativevivāhaprakaraṇam vivāhaprakaraṇe vivāhaprakaraṇāni
Instrumentalvivāhaprakaraṇena vivāhaprakaraṇābhyām vivāhaprakaraṇaiḥ
Dativevivāhaprakaraṇāya vivāhaprakaraṇābhyām vivāhaprakaraṇebhyaḥ
Ablativevivāhaprakaraṇāt vivāhaprakaraṇābhyām vivāhaprakaraṇebhyaḥ
Genitivevivāhaprakaraṇasya vivāhaprakaraṇayoḥ vivāhaprakaraṇānām
Locativevivāhaprakaraṇe vivāhaprakaraṇayoḥ vivāhaprakaraṇeṣu

Compound vivāhaprakaraṇa -

Adverb -vivāhaprakaraṇam -vivāhaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria