Declension table of ?vivāhapaddhati

Deva

FeminineSingularDualPlural
Nominativevivāhapaddhatiḥ vivāhapaddhatī vivāhapaddhatayaḥ
Vocativevivāhapaddhate vivāhapaddhatī vivāhapaddhatayaḥ
Accusativevivāhapaddhatim vivāhapaddhatī vivāhapaddhatīḥ
Instrumentalvivāhapaddhatyā vivāhapaddhatibhyām vivāhapaddhatibhiḥ
Dativevivāhapaddhatyai vivāhapaddhataye vivāhapaddhatibhyām vivāhapaddhatibhyaḥ
Ablativevivāhapaddhatyāḥ vivāhapaddhateḥ vivāhapaddhatibhyām vivāhapaddhatibhyaḥ
Genitivevivāhapaddhatyāḥ vivāhapaddhateḥ vivāhapaddhatyoḥ vivāhapaddhatīnām
Locativevivāhapaddhatyām vivāhapaddhatau vivāhapaddhatyoḥ vivāhapaddhatiṣu

Compound vivāhapaddhati -

Adverb -vivāhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria