Declension table of vivāhapaṭala

Deva

NeuterSingularDualPlural
Nominativevivāhapaṭalam vivāhapaṭale vivāhapaṭalāni
Vocativevivāhapaṭala vivāhapaṭale vivāhapaṭalāni
Accusativevivāhapaṭalam vivāhapaṭale vivāhapaṭalāni
Instrumentalvivāhapaṭalena vivāhapaṭalābhyām vivāhapaṭalaiḥ
Dativevivāhapaṭalāya vivāhapaṭalābhyām vivāhapaṭalebhyaḥ
Ablativevivāhapaṭalāt vivāhapaṭalābhyām vivāhapaṭalebhyaḥ
Genitivevivāhapaṭalasya vivāhapaṭalayoḥ vivāhapaṭalānām
Locativevivāhapaṭale vivāhapaṭalayoḥ vivāhapaṭaleṣu

Compound vivāhapaṭala -

Adverb -vivāhapaṭalam -vivāhapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria