Declension table of vivāhapaṭala

Deva

MasculineSingularDualPlural
Nominativevivāhapaṭalaḥ vivāhapaṭalau vivāhapaṭalāḥ
Vocativevivāhapaṭala vivāhapaṭalau vivāhapaṭalāḥ
Accusativevivāhapaṭalam vivāhapaṭalau vivāhapaṭalān
Instrumentalvivāhapaṭalena vivāhapaṭalābhyām vivāhapaṭalaiḥ vivāhapaṭalebhiḥ
Dativevivāhapaṭalāya vivāhapaṭalābhyām vivāhapaṭalebhyaḥ
Ablativevivāhapaṭalāt vivāhapaṭalābhyām vivāhapaṭalebhyaḥ
Genitivevivāhapaṭalasya vivāhapaṭalayoḥ vivāhapaṭalānām
Locativevivāhapaṭale vivāhapaṭalayoḥ vivāhapaṭaleṣu

Compound vivāhapaṭala -

Adverb -vivāhapaṭalam -vivāhapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria