Declension table of ?vivāhapaṭaha

Deva

MasculineSingularDualPlural
Nominativevivāhapaṭahaḥ vivāhapaṭahau vivāhapaṭahāḥ
Vocativevivāhapaṭaha vivāhapaṭahau vivāhapaṭahāḥ
Accusativevivāhapaṭaham vivāhapaṭahau vivāhapaṭahān
Instrumentalvivāhapaṭahena vivāhapaṭahābhyām vivāhapaṭahaiḥ vivāhapaṭahebhiḥ
Dativevivāhapaṭahāya vivāhapaṭahābhyām vivāhapaṭahebhyaḥ
Ablativevivāhapaṭahāt vivāhapaṭahābhyām vivāhapaṭahebhyaḥ
Genitivevivāhapaṭahasya vivāhapaṭahayoḥ vivāhapaṭahānām
Locativevivāhapaṭahe vivāhapaṭahayoḥ vivāhapaṭaheṣu

Compound vivāhapaṭaha -

Adverb -vivāhapaṭaham -vivāhapaṭahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria