Declension table of ?vivāhanīyā

Deva

FeminineSingularDualPlural
Nominativevivāhanīyā vivāhanīye vivāhanīyāḥ
Vocativevivāhanīye vivāhanīye vivāhanīyāḥ
Accusativevivāhanīyām vivāhanīye vivāhanīyāḥ
Instrumentalvivāhanīyayā vivāhanīyābhyām vivāhanīyābhiḥ
Dativevivāhanīyāyai vivāhanīyābhyām vivāhanīyābhyaḥ
Ablativevivāhanīyāyāḥ vivāhanīyābhyām vivāhanīyābhyaḥ
Genitivevivāhanīyāyāḥ vivāhanīyayoḥ vivāhanīyānām
Locativevivāhanīyāyām vivāhanīyayoḥ vivāhanīyāsu

Adverb -vivāhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria