Declension table of ?vivāhamelavāṇīvidhi

Deva

MasculineSingularDualPlural
Nominativevivāhamelavāṇīvidhiḥ vivāhamelavāṇīvidhī vivāhamelavāṇīvidhayaḥ
Vocativevivāhamelavāṇīvidhe vivāhamelavāṇīvidhī vivāhamelavāṇīvidhayaḥ
Accusativevivāhamelavāṇīvidhim vivāhamelavāṇīvidhī vivāhamelavāṇīvidhīn
Instrumentalvivāhamelavāṇīvidhinā vivāhamelavāṇīvidhibhyām vivāhamelavāṇīvidhibhiḥ
Dativevivāhamelavāṇīvidhaye vivāhamelavāṇīvidhibhyām vivāhamelavāṇīvidhibhyaḥ
Ablativevivāhamelavāṇīvidheḥ vivāhamelavāṇīvidhibhyām vivāhamelavāṇīvidhibhyaḥ
Genitivevivāhamelavāṇīvidheḥ vivāhamelavāṇīvidhyoḥ vivāhamelavāṇīvidhīnām
Locativevivāhamelavāṇīvidhau vivāhamelavāṇīvidhyoḥ vivāhamelavāṇīvidhiṣu

Compound vivāhamelavāṇīvidhi -

Adverb -vivāhamelavāṇīvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria