Declension table of ?vivāhakarmapaddhati

Deva

FeminineSingularDualPlural
Nominativevivāhakarmapaddhatiḥ vivāhakarmapaddhatī vivāhakarmapaddhatayaḥ
Vocativevivāhakarmapaddhate vivāhakarmapaddhatī vivāhakarmapaddhatayaḥ
Accusativevivāhakarmapaddhatim vivāhakarmapaddhatī vivāhakarmapaddhatīḥ
Instrumentalvivāhakarmapaddhatyā vivāhakarmapaddhatibhyām vivāhakarmapaddhatibhiḥ
Dativevivāhakarmapaddhatyai vivāhakarmapaddhataye vivāhakarmapaddhatibhyām vivāhakarmapaddhatibhyaḥ
Ablativevivāhakarmapaddhatyāḥ vivāhakarmapaddhateḥ vivāhakarmapaddhatibhyām vivāhakarmapaddhatibhyaḥ
Genitivevivāhakarmapaddhatyāḥ vivāhakarmapaddhateḥ vivāhakarmapaddhatyoḥ vivāhakarmapaddhatīnām
Locativevivāhakarmapaddhatyām vivāhakarmapaddhatau vivāhakarmapaddhatyoḥ vivāhakarmapaddhatiṣu

Compound vivāhakarmapaddhati -

Adverb -vivāhakarmapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria