Declension table of ?vivāhakarman

Deva

NeuterSingularDualPlural
Nominativevivāhakarma vivāhakarmaṇī vivāhakarmāṇi
Vocativevivāhakarman vivāhakarma vivāhakarmaṇī vivāhakarmāṇi
Accusativevivāhakarma vivāhakarmaṇī vivāhakarmāṇi
Instrumentalvivāhakarmaṇā vivāhakarmabhyām vivāhakarmabhiḥ
Dativevivāhakarmaṇe vivāhakarmabhyām vivāhakarmabhyaḥ
Ablativevivāhakarmaṇaḥ vivāhakarmabhyām vivāhakarmabhyaḥ
Genitivevivāhakarmaṇaḥ vivāhakarmaṇoḥ vivāhakarmaṇām
Locativevivāhakarmaṇi vivāhakarmaṇoḥ vivāhakarmasu

Compound vivāhakarma -

Adverb -vivāhakarma -vivāhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria