Declension table of ?vivāhakārikā

Deva

FeminineSingularDualPlural
Nominativevivāhakārikā vivāhakārike vivāhakārikāḥ
Vocativevivāhakārike vivāhakārike vivāhakārikāḥ
Accusativevivāhakārikām vivāhakārike vivāhakārikāḥ
Instrumentalvivāhakārikayā vivāhakārikābhyām vivāhakārikābhiḥ
Dativevivāhakārikāyai vivāhakārikābhyām vivāhakārikābhyaḥ
Ablativevivāhakārikāyāḥ vivāhakārikābhyām vivāhakārikābhyaḥ
Genitivevivāhakārikāyāḥ vivāhakārikayoḥ vivāhakārikāṇām
Locativevivāhakārikāyām vivāhakārikayoḥ vivāhakārikāsu

Adverb -vivāhakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria