Declension table of vivāhakāma

Deva

NeuterSingularDualPlural
Nominativevivāhakāmam vivāhakāme vivāhakāmāni
Vocativevivāhakāma vivāhakāme vivāhakāmāni
Accusativevivāhakāmam vivāhakāme vivāhakāmāni
Instrumentalvivāhakāmena vivāhakāmābhyām vivāhakāmaiḥ
Dativevivāhakāmāya vivāhakāmābhyām vivāhakāmebhyaḥ
Ablativevivāhakāmāt vivāhakāmābhyām vivāhakāmebhyaḥ
Genitivevivāhakāmasya vivāhakāmayoḥ vivāhakāmānām
Locativevivāhakāme vivāhakāmayoḥ vivāhakāmeṣu

Compound vivāhakāma -

Adverb -vivāhakāmam -vivāhakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria