Declension table of ?vivāhahomopayuktāmantra

Deva

MasculineSingularDualPlural
Nominativevivāhahomopayuktāmantraḥ vivāhahomopayuktāmantrau vivāhahomopayuktāmantrāḥ
Vocativevivāhahomopayuktāmantra vivāhahomopayuktāmantrau vivāhahomopayuktāmantrāḥ
Accusativevivāhahomopayuktāmantram vivāhahomopayuktāmantrau vivāhahomopayuktāmantrān
Instrumentalvivāhahomopayuktāmantreṇa vivāhahomopayuktāmantrābhyām vivāhahomopayuktāmantraiḥ vivāhahomopayuktāmantrebhiḥ
Dativevivāhahomopayuktāmantrāya vivāhahomopayuktāmantrābhyām vivāhahomopayuktāmantrebhyaḥ
Ablativevivāhahomopayuktāmantrāt vivāhahomopayuktāmantrābhyām vivāhahomopayuktāmantrebhyaḥ
Genitivevivāhahomopayuktāmantrasya vivāhahomopayuktāmantrayoḥ vivāhahomopayuktāmantrāṇām
Locativevivāhahomopayuktāmantre vivāhahomopayuktāmantrayoḥ vivāhahomopayuktāmantreṣu

Compound vivāhahomopayuktāmantra -

Adverb -vivāhahomopayuktāmantram -vivāhahomopayuktāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria