Declension table of ?vivāhahoma

Deva

MasculineSingularDualPlural
Nominativevivāhahomaḥ vivāhahomau vivāhahomāḥ
Vocativevivāhahoma vivāhahomau vivāhahomāḥ
Accusativevivāhahomam vivāhahomau vivāhahomān
Instrumentalvivāhahomena vivāhahomābhyām vivāhahomaiḥ vivāhahomebhiḥ
Dativevivāhahomāya vivāhahomābhyām vivāhahomebhyaḥ
Ablativevivāhahomāt vivāhahomābhyām vivāhahomebhyaḥ
Genitivevivāhahomasya vivāhahomayoḥ vivāhahomānām
Locativevivāhahome vivāhahomayoḥ vivāhahomeṣu

Compound vivāhahoma -

Adverb -vivāhahomam -vivāhahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria