Declension table of ?vivāhagṛha

Deva

NeuterSingularDualPlural
Nominativevivāhagṛham vivāhagṛhe vivāhagṛhāṇi
Vocativevivāhagṛha vivāhagṛhe vivāhagṛhāṇi
Accusativevivāhagṛham vivāhagṛhe vivāhagṛhāṇi
Instrumentalvivāhagṛheṇa vivāhagṛhābhyām vivāhagṛhaiḥ
Dativevivāhagṛhāya vivāhagṛhābhyām vivāhagṛhebhyaḥ
Ablativevivāhagṛhāt vivāhagṛhābhyām vivāhagṛhebhyaḥ
Genitivevivāhagṛhasya vivāhagṛhayoḥ vivāhagṛhāṇām
Locativevivāhagṛhe vivāhagṛhayoḥ vivāhagṛheṣu

Compound vivāhagṛha -

Adverb -vivāhagṛham -vivāhagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria