Declension table of ?vivāhadvirāgamanapaddhati

Deva

FeminineSingularDualPlural
Nominativevivāhadvirāgamanapaddhatiḥ vivāhadvirāgamanapaddhatī vivāhadvirāgamanapaddhatayaḥ
Vocativevivāhadvirāgamanapaddhate vivāhadvirāgamanapaddhatī vivāhadvirāgamanapaddhatayaḥ
Accusativevivāhadvirāgamanapaddhatim vivāhadvirāgamanapaddhatī vivāhadvirāgamanapaddhatīḥ
Instrumentalvivāhadvirāgamanapaddhatyā vivāhadvirāgamanapaddhatibhyām vivāhadvirāgamanapaddhatibhiḥ
Dativevivāhadvirāgamanapaddhatyai vivāhadvirāgamanapaddhataye vivāhadvirāgamanapaddhatibhyām vivāhadvirāgamanapaddhatibhyaḥ
Ablativevivāhadvirāgamanapaddhatyāḥ vivāhadvirāgamanapaddhateḥ vivāhadvirāgamanapaddhatibhyām vivāhadvirāgamanapaddhatibhyaḥ
Genitivevivāhadvirāgamanapaddhatyāḥ vivāhadvirāgamanapaddhateḥ vivāhadvirāgamanapaddhatyoḥ vivāhadvirāgamanapaddhatīnām
Locativevivāhadvirāgamanapaddhatyām vivāhadvirāgamanapaddhatau vivāhadvirāgamanapaddhatyoḥ vivāhadvirāgamanapaddhatiṣu

Compound vivāhadvirāgamanapaddhati -

Adverb -vivāhadvirāgamanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria