Declension table of ?vivāhadīkṣātilaka

Deva

MasculineSingularDualPlural
Nominativevivāhadīkṣātilakaḥ vivāhadīkṣātilakau vivāhadīkṣātilakāḥ
Vocativevivāhadīkṣātilaka vivāhadīkṣātilakau vivāhadīkṣātilakāḥ
Accusativevivāhadīkṣātilakam vivāhadīkṣātilakau vivāhadīkṣātilakān
Instrumentalvivāhadīkṣātilakena vivāhadīkṣātilakābhyām vivāhadīkṣātilakaiḥ vivāhadīkṣātilakebhiḥ
Dativevivāhadīkṣātilakāya vivāhadīkṣātilakābhyām vivāhadīkṣātilakebhyaḥ
Ablativevivāhadīkṣātilakāt vivāhadīkṣātilakābhyām vivāhadīkṣātilakebhyaḥ
Genitivevivāhadīkṣātilakasya vivāhadīkṣātilakayoḥ vivāhadīkṣātilakānām
Locativevivāhadīkṣātilake vivāhadīkṣātilakayoḥ vivāhadīkṣātilakeṣu

Compound vivāhadīkṣātilaka -

Adverb -vivāhadīkṣātilakam -vivāhadīkṣātilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria