Declension table of ?vivāhacaturthika

Deva

NeuterSingularDualPlural
Nominativevivāhacaturthikam vivāhacaturthike vivāhacaturthikāni
Vocativevivāhacaturthika vivāhacaturthike vivāhacaturthikāni
Accusativevivāhacaturthikam vivāhacaturthike vivāhacaturthikāni
Instrumentalvivāhacaturthikena vivāhacaturthikābhyām vivāhacaturthikaiḥ
Dativevivāhacaturthikāya vivāhacaturthikābhyām vivāhacaturthikebhyaḥ
Ablativevivāhacaturthikāt vivāhacaturthikābhyām vivāhacaturthikebhyaḥ
Genitivevivāhacaturthikasya vivāhacaturthikayoḥ vivāhacaturthikānām
Locativevivāhacaturthike vivāhacaturthikayoḥ vivāhacaturthikeṣu

Compound vivāhacaturthika -

Adverb -vivāhacaturthikam -vivāhacaturthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria