Declension table of ?vivāhacaturthīkarman

Deva

NeuterSingularDualPlural
Nominativevivāhacaturthīkarma vivāhacaturthīkarmaṇī vivāhacaturthīkarmāṇi
Vocativevivāhacaturthīkarman vivāhacaturthīkarma vivāhacaturthīkarmaṇī vivāhacaturthīkarmāṇi
Accusativevivāhacaturthīkarma vivāhacaturthīkarmaṇī vivāhacaturthīkarmāṇi
Instrumentalvivāhacaturthīkarmaṇā vivāhacaturthīkarmabhyām vivāhacaturthīkarmabhiḥ
Dativevivāhacaturthīkarmaṇe vivāhacaturthīkarmabhyām vivāhacaturthīkarmabhyaḥ
Ablativevivāhacaturthīkarmaṇaḥ vivāhacaturthīkarmabhyām vivāhacaturthīkarmabhyaḥ
Genitivevivāhacaturthīkarmaṇaḥ vivāhacaturthīkarmaṇoḥ vivāhacaturthīkarmaṇām
Locativevivāhacaturthīkarmaṇi vivāhacaturthīkarmaṇoḥ vivāhacaturthīkarmasu

Compound vivāhacaturthīkarma -

Adverb -vivāhacaturthīkarma -vivāhacaturthīkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria