Declension table of ?vivāhabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevivāhabhūṣaṇam vivāhabhūṣaṇe vivāhabhūṣaṇāni
Vocativevivāhabhūṣaṇa vivāhabhūṣaṇe vivāhabhūṣaṇāni
Accusativevivāhabhūṣaṇam vivāhabhūṣaṇe vivāhabhūṣaṇāni
Instrumentalvivāhabhūṣaṇena vivāhabhūṣaṇābhyām vivāhabhūṣaṇaiḥ
Dativevivāhabhūṣaṇāya vivāhabhūṣaṇābhyām vivāhabhūṣaṇebhyaḥ
Ablativevivāhabhūṣaṇāt vivāhabhūṣaṇābhyām vivāhabhūṣaṇebhyaḥ
Genitivevivāhabhūṣaṇasya vivāhabhūṣaṇayoḥ vivāhabhūṣaṇānām
Locativevivāhabhūṣaṇe vivāhabhūṣaṇayoḥ vivāhabhūṣaṇeṣu

Compound vivāhabhūṣaṇa -

Adverb -vivāhabhūṣaṇam -vivāhabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria