Declension table of ?vivāhādikārmaṇāmprayoga

Deva

MasculineSingularDualPlural
Nominativevivāhādikārmaṇāmprayogaḥ vivāhādikārmaṇāmprayogau vivāhādikārmaṇāmprayogāḥ
Vocativevivāhādikārmaṇāmprayoga vivāhādikārmaṇāmprayogau vivāhādikārmaṇāmprayogāḥ
Accusativevivāhādikārmaṇāmprayogam vivāhādikārmaṇāmprayogau vivāhādikārmaṇāmprayogān
Instrumentalvivāhādikārmaṇāmprayogeṇa vivāhādikārmaṇāmprayogābhyām vivāhādikārmaṇāmprayogaiḥ vivāhādikārmaṇāmprayogebhiḥ
Dativevivāhādikārmaṇāmprayogāya vivāhādikārmaṇāmprayogābhyām vivāhādikārmaṇāmprayogebhyaḥ
Ablativevivāhādikārmaṇāmprayogāt vivāhādikārmaṇāmprayogābhyām vivāhādikārmaṇāmprayogebhyaḥ
Genitivevivāhādikārmaṇāmprayogasya vivāhādikārmaṇāmprayogayoḥ vivāhādikārmaṇāmprayogāṇām
Locativevivāhādikārmaṇāmprayoge vivāhādikārmaṇāmprayogayoḥ vivāhādikārmaṇāmprayogeṣu

Compound vivāhādikārmaṇāmprayoga -

Adverb -vivāhādikārmaṇāmprayogam -vivāhādikārmaṇāmprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria