Declension table of vivāha

Deva

NeuterSingularDualPlural
Nominativevivāham vivāhe vivāhāni
Vocativevivāha vivāhe vivāhāni
Accusativevivāham vivāhe vivāhāni
Instrumentalvivāhena vivāhābhyām vivāhaiḥ
Dativevivāhāya vivāhābhyām vivāhebhyaḥ
Ablativevivāhāt vivāhābhyām vivāhebhyaḥ
Genitivevivāhasya vivāhayoḥ vivāhānām
Locativevivāhe vivāhayoḥ vivāheṣu

Compound vivāha -

Adverb -vivāham -vivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria