Declension table of vivāha

Deva

MasculineSingularDualPlural
Nominativevivāhaḥ vivāhau vivāhāḥ
Vocativevivāha vivāhau vivāhāḥ
Accusativevivāham vivāhau vivāhān
Instrumentalvivāhena vivāhābhyām vivāhaiḥ vivāhebhiḥ
Dativevivāhāya vivāhābhyām vivāhebhyaḥ
Ablativevivāhāt vivāhābhyām vivāhebhyaḥ
Genitivevivāhasya vivāhayoḥ vivāhānām
Locativevivāhe vivāhayoḥ vivāheṣu

Compound vivāha -

Adverb -vivāham -vivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria