Declension table of ?vivādinī

Deva

FeminineSingularDualPlural
Nominativevivādinī vivādinyau vivādinyaḥ
Vocativevivādini vivādinyau vivādinyaḥ
Accusativevivādinīm vivādinyau vivādinīḥ
Instrumentalvivādinyā vivādinībhyām vivādinībhiḥ
Dativevivādinyai vivādinībhyām vivādinībhyaḥ
Ablativevivādinyāḥ vivādinībhyām vivādinībhyaḥ
Genitivevivādinyāḥ vivādinyoḥ vivādinīnām
Locativevivādinyām vivādinyoḥ vivādinīṣu

Compound vivādini - vivādinī -

Adverb -vivādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria