Declension table of ?vivādaśamana

Deva

NeuterSingularDualPlural
Nominativevivādaśamanam vivādaśamane vivādaśamanāni
Vocativevivādaśamana vivādaśamane vivādaśamanāni
Accusativevivādaśamanam vivādaśamane vivādaśamanāni
Instrumentalvivādaśamanena vivādaśamanābhyām vivādaśamanaiḥ
Dativevivādaśamanāya vivādaśamanābhyām vivādaśamanebhyaḥ
Ablativevivādaśamanāt vivādaśamanābhyām vivādaśamanebhyaḥ
Genitivevivādaśamanasya vivādaśamanayoḥ vivādaśamanānām
Locativevivādaśamane vivādaśamanayoḥ vivādaśamaneṣu

Compound vivādaśamana -

Adverb -vivādaśamanam -vivādaśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria