Declension table of ?vivādavāridhi

Deva

MasculineSingularDualPlural
Nominativevivādavāridhiḥ vivādavāridhī vivādavāridhayaḥ
Vocativevivādavāridhe vivādavāridhī vivādavāridhayaḥ
Accusativevivādavāridhim vivādavāridhī vivādavāridhīn
Instrumentalvivādavāridhinā vivādavāridhibhyām vivādavāridhibhiḥ
Dativevivādavāridhaye vivādavāridhibhyām vivādavāridhibhyaḥ
Ablativevivādavāridheḥ vivādavāridhibhyām vivādavāridhibhyaḥ
Genitivevivādavāridheḥ vivādavāridhyoḥ vivādavāridhīnām
Locativevivādavāridhau vivādavāridhyoḥ vivādavāridhiṣu

Compound vivādavāridhi -

Adverb -vivādavāridhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria