Declension table of ?vivādatattvadīpa

Deva

MasculineSingularDualPlural
Nominativevivādatattvadīpaḥ vivādatattvadīpau vivādatattvadīpāḥ
Vocativevivādatattvadīpa vivādatattvadīpau vivādatattvadīpāḥ
Accusativevivādatattvadīpam vivādatattvadīpau vivādatattvadīpān
Instrumentalvivādatattvadīpena vivādatattvadīpābhyām vivādatattvadīpaiḥ vivādatattvadīpebhiḥ
Dativevivādatattvadīpāya vivādatattvadīpābhyām vivādatattvadīpebhyaḥ
Ablativevivādatattvadīpāt vivādatattvadīpābhyām vivādatattvadīpebhyaḥ
Genitivevivādatattvadīpasya vivādatattvadīpayoḥ vivādatattvadīpānām
Locativevivādatattvadīpe vivādatattvadīpayoḥ vivādatattvadīpeṣu

Compound vivādatattvadīpa -

Adverb -vivādatattvadīpam -vivādatattvadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria