Declension table of ?vivādatāṇḍava

Deva

NeuterSingularDualPlural
Nominativevivādatāṇḍavam vivādatāṇḍave vivādatāṇḍavāni
Vocativevivādatāṇḍava vivādatāṇḍave vivādatāṇḍavāni
Accusativevivādatāṇḍavam vivādatāṇḍave vivādatāṇḍavāni
Instrumentalvivādatāṇḍavena vivādatāṇḍavābhyām vivādatāṇḍavaiḥ
Dativevivādatāṇḍavāya vivādatāṇḍavābhyām vivādatāṇḍavebhyaḥ
Ablativevivādatāṇḍavāt vivādatāṇḍavābhyām vivādatāṇḍavebhyaḥ
Genitivevivādatāṇḍavasya vivādatāṇḍavayoḥ vivādatāṇḍavānām
Locativevivādatāṇḍave vivādatāṇḍavayoḥ vivādatāṇḍaveṣu

Compound vivādatāṇḍava -

Adverb -vivādatāṇḍavam -vivādatāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria