Declension table of ?vivādasaukhya

Deva

NeuterSingularDualPlural
Nominativevivādasaukhyam vivādasaukhye vivādasaukhyāni
Vocativevivādasaukhya vivādasaukhye vivādasaukhyāni
Accusativevivādasaukhyam vivādasaukhye vivādasaukhyāni
Instrumentalvivādasaukhyena vivādasaukhyābhyām vivādasaukhyaiḥ
Dativevivādasaukhyāya vivādasaukhyābhyām vivādasaukhyebhyaḥ
Ablativevivādasaukhyāt vivādasaukhyābhyām vivādasaukhyebhyaḥ
Genitivevivādasaukhyasya vivādasaukhyayoḥ vivādasaukhyānām
Locativevivādasaukhye vivādasaukhyayoḥ vivādasaukhyeṣu

Compound vivādasaukhya -

Adverb -vivādasaukhyam -vivādasaukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria